Kalittokai
((Originally extracted from master file ^KALI.OCP))
((Last updated on 2004 April 14th))
- {KALI 30-1} arum tavam āṟṟiyār nukarcci pōl aṇi koḷa
- {KALI 30-2} virintu āṉā ciṉai toṟūum vēṇṭum tātu amarntu āṭi
- {KALI 30-3} purintu ārkkum vaṇṭoṭu pulampu tīrntu e vāy um
- {KALI 30-4} irum tumpi iṟaikoḷa etiriya vēṉilāṉ
- {KALI 30-5} tuyil iṉṟi yām nīnta toḻuvai am puṉal āṭi
- {KALI 30-6} mayil iyalār maru uṇṭu maṟantu amaikuvāṉ maṉ ō
- {KALI 30-7} veyil oḷi aṟiyāta viri malar taṇ kāvil
- {KALI 30-8} kuyil ālum poḻutu eṉa kūṟunar uḷar āyiṉ
- {KALI 30-9} pāṉāḷ yām paṭar kūra paṇai eḻil aṇai mel tōḷ
- {KALI 30-10} māṉ nōkkiṉavaroṭu maṟantu amaikuvāṉ maṉ ō
- {KALI 30-11} āṉā cīr kūṭal uḷ arumpu aviḻ naṟu mullai
- {KALI 30-12} tēṉ ārkkum poḻutu eṉa teḷikkunar uḷar āyiṉ
- {KALI 30-13} uṟal yām oḷi vāṭa uyarntavaṉ viḻaviṉ uḷ
- {KALI 30-14} viṟal iḻaiyavarōṭu viḷaiyāṭuvāṉ maṉ ō
- {KALI 30-15} peṟal arum poḻutōṭu piṟaṅku iṇar turutti cūḻntu
- {KALI 30-16} aṟal vārum vaiyai eṉṟu aṟaiyunar uḷar āyiṉ
- {KALI 30-17} eṉa āṅku
- {KALI 30-18} taṇiyā nōy uḻantu āṉā takaiyavaḷ takaipeṟa
- {KALI 30-19} aṇi kiḷar neṭum tiṇ tēr ayarmati paṇipu niṉ
- {KALI 30-20} kāmar kaḻal aṭi cērā
- {KALI 30-21} nāmam cāl tevvariṉ naṭuṅkiṉaḷ peritu ē